kunty uvāca
namasye purusham tvādyam
īśvaram prakriteh param
alakshyam sarva-bhūtānām
antar bahir avasthitam
māyā-javanikācchannam
ajñādhokshajam avyayam
na lakshyase mūdha-driśā
nato nātyadharo yathā
tathā paramahamsānām
munīnām amalātmanām
bhakti-yoga-vidhānārtham
katham paśyema hi striyah
krishnāya vāsudevāya
devakī-nandanāya ca
nanda-gopa-kumārāya
govindāya namo namah
namah pańkaja-nābhāya
namah pańkaja-māline
namah pańkaja-netrāya
namas te pańkajāńghraye
yathā hrishīkeśa khalena devakī
kamsena ruddhāticiram śucārpitā
vimocitāham ca sahātmajā vibho
tvayaiva nāthena muhur vipad-ganāt
vishān mahāgneh purushāda-darśanād
asat-sabhāyā vana-vāsa-kricchratah
mridhe mridhe ‘neka-mahārathāstrato
drauny-astrataś cāsma hare ‘bhirakshitāh
vipadah santu tāh śaśvat
tatra tatra jagad-guro
bhavato darśanam yat syād
apunar bhava-darśanam
janmaiśvarya-śruta-śrībhir
edhamāna-madah pumān
naivārhaty abhidhātum vai
tvām akiñcana-gocaram
namo ‘kiñcana-vittāya
nivritta-guna-vrittaye
ātmārāmāya śāntāya
kaivalya-pataye namah
manye tvām kālam īśānam
anādi-nidhanam vibhum
samam carantam sarvatra
bhūtānām yan mithah kalih
na veda kaścid bhagavamś cikīrshitam
tavehamānasya nrinām vidambanam
na yasya kaścid dayito ‘sti karhicid
dveshyaś ca yasmin vishamā matir nrinām
janma karma ca viśvātmann
ajasyākartur ātmanah
tiryań-nrishishu yādahsu
tad atyanta-vidambanam
gopy ādade tvayi kritāgasi dāma tāvad
yā te daśāśru-kalilāñjana-sambhramāksham
vaktram ninīya bhaya-bhāvanayā sthitasya
sā mām vimohayati bhīr api yad bibheti
kecid āhur ajam jātam
punya-ślokasya kīrtaye
yadoh priyasyānvavāye
malayasyeva candanam
apare vasudevasya
devakyām yācito ‘bhyagāt
ajas tvam asya kshemāya
vadhāya ca sura-dvishām
bhārāvatāranāyānye
bhuvo nāva ivodadhau
sīdantyā bhūri-bhārena
jāto hy ātma-bhuvārthitah
bhave ‘smin kliśyamānānām
avidyā-kāma-karmabhih
śravana-smaranārhāni
karishyann iti kecana
śrinvanti gāyanti grinanty abhīkshnaśah
smaranti nandanti tavehitam janāh
ta eva paśyanty acirena tāvakam
bhava-pravāhoparamam padāmbujam
apy adya nas tvam sva-kritehita prabho
jihāsasi svit suhrido ‘nujīvinah
yeshām na cānyad bhavatah padāmbujāt
parāyanam rājasu yojitāmhasām
ke vayam nāma-rūpābhyām
yadubhih saha pāndavāh
bhavato ‘darśanam yarhi
hrishīkānām iveśituh
neyam śobhishyate tatra
yathedānīm gadādhara
tvat-padair ańkitā bhāti
sva-lakshana-vilakshitaih
ime jana-padāh svriddhāh
supakvaushadhi-vīrudhah
vanādri-nady-udanvanto
hy edhante tava vīkshitaih
atha viśveśa viśvātman
viśva-mūrte svakeshu me
sneha-pāśam imam chindhi
dridham pāndushu vrishnishu
tvayi me ‘nanya-vishayā
matir madhu-pate ‘sakrit
ratim udvahatād addhā
gańgevaugham udanvati
śrī-krishna krishna-sakha vrishny-rishabhāvani-dhrug-
rājanya-vamśa-dahanānapavarga-vīrya
govinda go-dvija-surārti-harāvatāra
yogeśvarākhila-guro bhagavan namas te