j§aanam parama guhyam me yadh vij§aana saman vitham
sa rahasyam thadh aӥgam cha gRuhaaNa gadhitham mayaa
yaa vaanaham yaThaa bhaavo yadh roopa guNa karmaka:
thaThaiva thaththva vij§aanam asthu the madh anugrahaath
aham eva asame vaagre naanyadh yath sadhasath param
pash chaadhaham yadhe thach cha yo [a]vashiShyetha so [a]smyaham
Ruthe [a]rTham yath prathee yetha na pratheeyetha chaathmani
thadh vidhyaadh aathmano maayaam yaThaa bhaaso yaThaa thama:
yaThaa mahaanthi bhoothaani bhoothe Shooch chaava cheShvanu
praviShtaan ya praviShtaani thaThaa theShu na theSh vaham
ethaava dheva jij§aasyam thaththva jij§aasun aathmana:
anvaya vyathi rekaabhyaam yathsyaath sarvathra sarvadhaa
ethan matham samaathiShTa parameNa samaaDhinaa
bhavaan kalpa vikalpeShu na vimuhyathi karhichith